SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ KE ॥ द्वितीयं परिशिष्टम् ॥ . II. B after 107, 10 ($ III. vi). सुष्टु चेदमभिहितम् । या ममोद्विजते नित्यं सा मामद्यावगूहते । 3 प्रियश्चारिश्च भद्र त्वं यन्ममास्ति हरख तत् ॥ २ ॥ चौरेणाप्युक्तो ऽयम् । हर्तव्यं ते न पश्यामि द्रव्यं चेत्ते भविष्यति । 6 पुनरप्यागमिष्यामि यदीयं त्वां न गूहते ॥ ३ ॥ A 225ba तच्चौरस्थापि परवित्तापहर्तुरपकारिण: श्रेयश्चिन्त्यते । किं पुनः शरणागतस्याभ्यु पेतस्थेति । अपि च । अयं तैर्विप्रकृतो ऽस्माकम् । देव । पुष्टये । तदवसादाय , भविष्यति भद्रत्वापकर्षणाय चेति । एवमवध्यो ऽयमिति । अपमर्दस्तु पृष्टवान् । किमिदमवगृहनं नावगूहनमिति । कञ्चायं चीरव्यतिकरः । इति कथ्यताम् । सो ऽब्रवीत् । A225bb 1" अस्ति । कश्चित्सार्थवाहो ऽतीताशीतिवर्षों ऽर्थप्राधान्यात्तरुणां भार्यामवाप्तवान् । सा तु नवयौवनसंपन्ना वृद्धसंयोगाच्चालेख्यगतेव निष्प्रयोजनं यौवनं मन्यमाना तत्समेतापि प्रतिनक्तं 15 शयनतलगता विपरिवर्तमानाङ्गयष्टिः परं दुःखमनुभवति । अथ कदाचित्परवित्तापहारी चौरः प्रविष्टः । तं च दृष्ट्वा भयाद्विपरि
SR No.022630
Book TitlePanchatantra Tantrakhyayika
Original Sutra AuthorN/A
AuthorJohannes Hertel
PublisherHarvard University Press
Publication Year1915
Total Pages164
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy