________________
KE
॥ द्वितीयं परिशिष्टम् ॥
.
II.
B after 107, 10 ($ III. vi). सुष्टु चेदमभिहितम् ।
या ममोद्विजते नित्यं सा मामद्यावगूहते ।
3 प्रियश्चारिश्च भद्र त्वं यन्ममास्ति हरख तत् ॥ २ ॥ चौरेणाप्युक्तो ऽयम् ।
हर्तव्यं ते न पश्यामि द्रव्यं चेत्ते भविष्यति ।
6 पुनरप्यागमिष्यामि यदीयं त्वां न गूहते ॥ ३ ॥ A 225ba तच्चौरस्थापि परवित्तापहर्तुरपकारिण: श्रेयश्चिन्त्यते । किं पुनः शरणागतस्याभ्यु
पेतस्थेति । अपि च । अयं तैर्विप्रकृतो ऽस्माकम् । देव । पुष्टये । तदवसादाय , भविष्यति भद्रत्वापकर्षणाय चेति । एवमवध्यो ऽयमिति ।
अपमर्दस्तु पृष्टवान् । किमिदमवगृहनं नावगूहनमिति । कञ्चायं चीरव्यतिकरः । इति कथ्यताम् । सो ऽब्रवीत् ।
A225bb
1" अस्ति । कश्चित्सार्थवाहो ऽतीताशीतिवर्षों ऽर्थप्राधान्यात्तरुणां भार्यामवाप्तवान् । सा तु नवयौवनसंपन्ना वृद्धसंयोगाच्चालेख्यगतेव निष्प्रयोजनं यौवनं मन्यमाना तत्समेतापि प्रतिनक्तं 15 शयनतलगता विपरिवर्तमानाङ्गयष्टिः परं दुःखमनुभवति । अथ कदाचित्परवित्तापहारी चौरः प्रविष्टः । तं च दृष्ट्वा भयाद्विपरि