________________
कुमारविहारशतकम् ॥ ॥४०॥
००००००००००००००००००००००००००००००००००००
जे. नावार्थनी अंदरज विशेषार्थ भावी जाय , एटले तेनो जुदो विशेषार्थ लखवानी जरुर नथी. ३७. ..
उन्मीलदृष्टितेजःशमितमनसिज विष्टपारब्धसेवं देवं प्राप्योरगेंद्रस्फुटमाणिकिरणश्रेणिधौतोत्तमांगम् । अंबां बिभ्रत्कुमारव्यतिकरसुभगां सिंहपृष्ठाधिरूढां शोभां धत्ते हिमाद्रेर्यदिह शिखरभूकोटिलीढांबरस्य ॥३८॥
अवचर्णि:-नन्मीलदृष्टितेज शामितमनसिजं विष्टरारब्धसेव उरेंगेजस्फुटमणिकिरणश्रेणिधौतोत्तमांगं देवं प्राप्य कुमारव्यतिकरसुनगां सिंहपृष्ठाधिरूढां अंबां बित् यच्चैत्यं इह पृथिव्यां शिखरजूकोटिलोढांबरस्य हिमाद्रेः शोनां धत्ते । जन्मीसंती विकसंती या दृष्टिः तया शमितो मनसिजो येन स तं । अंबां अंबिकां पते पार्वतीं। शिखरस्य नूः तस्याः कोटिः अग्रनागः तयालीढं आश्लिटं अंबरं येन तत् ॥ ३०॥