________________
आवनाराओने अंदरना कामक्रोधादिक शत्रुओ पीडता नथी. ३६
चंचच्चंद्रोदयाव्यं सटषमुनिगणं चारुचित्रं सकुंभं भास्वत्ताराभिरामं समकरमिथुनं दीप्तसिंहं सकेतुम् । स्ववर्मोल्लासिताशं सगुरुकविबुधं मंगलोरोधहेतुः किं वा दष्टांतमुच्चैः सतुलमनुकरोत्यंबरस्य श्रियं यत् ॥ ३७॥
अवचर्णिः -चंचच्चंद्रोदयाव्यं सदृषमुनिगणं चारुचित्रं सकून जास्वत्तारानिरामं समकर६ मिथुनं दीप्तसिंह सकेतुं स्वर्वत्मोन्बासिताशं सगुरुकविबुधं मंगलोरोधहेतुः सतुसं यश्चेत्यं जञ्चरंवरस्य :
ष्टांत वा अथवा श्रियं अनुकरोति । अथवा यच्चैत्यं अंबरस्य आकाशस्य श्रियं किंवा पुनरर्थे अदृष्ट पापं तस्य अंतो यस्मात् । पते अदृष्टः अंतः प्रांतो यस्य तत् । चंयोदयो वितानं पके चंधस्य उदयः । वृषः पुण्यं । मुनयः सप्तर्षयः । चित्राणि पद्धे नक्षत्रं । कुंजो घटविशेषः । तारा दृशः उबरे । मकरः मत्स्यमिथुनं । स्वर्गवर्त्म स्वर्गमः तफजुलासितौ अंसौ प्रासादस्कंधो । तुला तोलनयंत्रं । पके कृषकुलम