________________
विह रसतकम् ॥ ॥ ३१ ॥
जुनी शोजा प्राप्त थाय बे. अहिं कविए तद्गुणालंकार दर्शाव्यो बे ने चैत्यनी महान् समृद्धि वर्णवेसी बे. २०
दिक्चक्राक्रमणप्रमोदितजगच्चेतोभिराच्छोटितास्तेजोभिर्बहलांशुमांसलमणिप्रालंबलंबात्मभिः । शेषाहेरिव देवमूर्द्धनिकृतच्छत्रस्य संदर्शनात्
यत्र स्नेहभृतोपि विभ्रति सदा मंदां शिखां दीपकाः ॥ ३० ॥ अवचूर्णि:
[: यत्र देवमूर्धनि कृतच्छत्रस्य शेषाहेरिव संदर्शनात् दिक्चक्राक्रमणप्रमोदितजगच्चे तो जिः बहुलांशुमांसलमणिमासंबसं वात्मनिः तेजोनिः प्राच्छोटिताः स्नेहभृतोऽपि दीपकाः सदा मंदां शिखां विचति । आच्छोटिताः स्फालिताः । बहुला बहवः ये अंशवः किरणाः तैर्मासलाः पुष्टा ये मयः तेषां प्रलंबो माला ॥ ३० ॥