________________
कुमार वेहारशतकम् ॥ 11 3011
च्छायान् मौक्तिकगुच्छकान् शितिमणिच्छायान् मुहुः कुर्वतः । देवाद्यत्र शशांककांतवपुषः शेषः समालंबते शेषाद् गारुडरत्ननिर्मिततनोर्देवः पुनस्तां श्रियम् ॥ २९ ॥
अवचूर्णि:: यत्र जंघालैः किरणोर्मिभिः प्राकल्पगान् आनरगान् शितिमणीन मौक्तिकच्छायान् मुहुः मौक्तिकच्छायान् शितिमणिच्छायान् कुर्वतः शशांक कांतवपुषः देवात् शेषः पुनः गारुरुरत्न निर्मिततनोः शेषात् देवः स्वां श्रियं समानंवते । श्वेतमूर्त्तेः श्री पार्श्वात् शेषः स्वां श्रियं श्रयति शेषस्य धनत्वात् पुनः गारुरुरत्नात्मकत्वात् शेषात् पार्श्वः स्वां श्रियं समालंबते श्रीपार्श्वस्य नीलत्वात् । जंघालैः प्रसरणशीलैः ॥ २७ ॥
भावार्थ - जे चैत्यमां वारंवार वेगवाळा पोताना किरणोना तरंगो आभूषणोमां रहेला नीलमणियने मोतीनी कांतिवाळा करता अने मोतीमोना गुच्छोने नीलमणिनी कांतिवाळा करता एवा चंद्रकांतमणिना रचे