SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ कुमार बिहा देवालयोनी अंदर आवी वास करीने रहेबी . कहेवानो आशय एवो ने के, ते चैत्यमा हमेशां मात्रविधि थ्या करे ने अने तेना पवित्रमंत्रोना उच्चार त्यां थया करे . १० पश्यन् हाटककुंभपंक्तिमतुलां निर्वर्णयन् पीठिकाम् । निध्यायन् विविधा वितानवितती व्यालोकयन् पुत्रिकाः । यस्मिन् मध्यमपूर्वकौतुकशतैः क्षिप्तांतरात्मा चिराद् द्वारस्थैरिव धारितः प्रविशति प्रायेण सर्वो जनः ॥ १९॥ ___ अवणिः -यस्मिन् प्रासादे हाटककुंजपंक्तिं पश्यन् अतुझां पीलिकां निर्वर्णयन् विविधा वितानविततः निध्यायन पुत्रिका व्यालोकयन् अपूर्वकौतुकशतैः क्षितांतरात्मा प्रेरितात्मा झारस्यैरिव धारितः प्रायेण सर्वो जनः चिरान्मध्यं प्रविशति ॥ १५॥ लावार्थ--जेना मध्यत्नागमां सुवर्णना कुंनोनी पंक्तिने जोता, अनु.
SR No.022628
Book TitleKumarvihar Shatak
Original Sutra AuthorN/A
AuthorRamchandra Gani
PublisherJain Atmanand Sabha
Publication Year1910
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy