________________
कुमारविहा
तकम् ॥
शयोक्ति अलंकार . ते अलंकारथी कुमारविहार चैत्यनी उन्नति अने तेमां थती संगीत पूजानुं वर्णन करेलु . ९७
बिभ्राणैरक्षराली त्रिभुवनजनताक्षेमरक्षकपाली मंत्रै विघ्नेक्षुयंत्रैः स्नपनविधिभवैर्नित्यमाहूयमानाः । यातायातानि भूयः प्रथयितुमनलंभूष्णवो यत्रदेव्यो बाह्यानां देवधाम्नां व्यधिषत वसतिं मंडपो/गणेषु ॥१८॥
अवणिः —यत्र त्रिभुवनजनतामरकैकपालीमकरानी विभ्राणैः स्नपनविधिनवैः विघ्नेनुयंत्रैः मंत्रः आहूयमानाः नूयः अखंजवंतीति अखंजूष्णवः नूजेस्नुः स्नुप्रत्यत्यः । यातायातानि प्रथयितुं अनमंजूष्णवः देव्यः बाह्यानां देवधाम्नां मंझपो गणेषु वसति व्यधिषत न मध्ये न बहिः कित्वोपचारः॥१०॥
नावार्थ-त्रण नुवनना बोकोना कुशळनी रक्षा करवामां मुख्यपाळरूप