________________
राव
कम् ॥
१६॥
ते उपर चंपनी कांति पवाथी तेत्रो एटला बधा धोळा देखाय छे के, जेमने जोनारा लोको विविध जातनी कल्पनाओ करे . कल्पना करनारा लोकोए जे जे कल्पना करी छे, ते तेमनी जातिने अनुसरीने करेली . १४
यस्मिन्नालोक्य मत्यैर्विकटमपि कृतं संकटं रंगमध्यं प्रेक्षोत्का नाकनार्यो रुचिरमणिशिलापुत्रिकाणां छलेन।
आरूढाः काश्चिदुच्चैः प्रबलरभसया मंडपं काश्चिदुच्चं • स्तंभानां प्रांतमन्याः शिरवरपृथुतटीमेरवलां काश्चिदुच्चाम् ॥१५॥
अवचणिः—यस्मिन् विकटं विस्तीर्णमपि रंगमध्य मत्त्यैर्मनुष्यैः संकटं संकीर्ण कृतं श्रालोक्य रुचिरमणिशिलापुत्रिकाणां उबेन प्रेवोत्काः विलोकनीयोत्कंठलाः काश्चिन्नाकनार्यः प्रबारजसया उच्चैः स्थानं काश्चिञ्चं मंझपं अन्याः स्तंनानां प्रांत काश्चित् उच्चां शिखरपृथुतटीमेखलां आरूढाः संतीति गम्यं रनसाशद्ध आकारांतोऽपिपुंस्त्रीलिंगत्वात् ।। १५ ॥