________________
पर्यंतभित्तिषु विचित्रवितानरूपबिंबांकितासु शशिरत्नमयीषु यत्र ।
आलेख्यकर्म शबलं लिखतो तथैव
संतर्जयंति खलु चित्रकरान्नियुक्ताः ॥ १२॥ अवचर्णिः—यत्र विचित्रवितानरूपबिंबांकितासु शशिरत्नमयीषु पर्यंत जित्तिषु वथैव शबलं श्रालेख्यकर्म लिखतः चित्रकरान् नियुक्ता अधिकारिणः खनु संतर्जयंति । पर्यतनित्तयो बहिनित्तयः वितानं जबोचश्चंजोदय इति यावत् । चित्रकर्म शबलं कर्बुरं ॥१२॥
नावार्थ-जे कुमारविहार चैत्यना पर्यंत नागमां चंकांतमणिनी दिवालो आवेत्री ने के, जे विचित्र चंदरवाना रूपना प्रतिबिंबी अंकित . तेनी अंदर नकामुं काबरचितरं आलेखनुं काम करनारा चित्रकारोनो त्यां नौमाएला रक्षकपुरूषो तिरस्कार करे . १५