________________
स्नात्रांभः सेकमात्र प्रणयविघटितास्तोकलोकाधिशोकम् ।
संक्रामद्भिस्तुरंगद्रुमशशिसुरभिश्रीगजैर्भित्तिचित्रैः सौभाग्यं दुग्धसिंधोरविदितमथनोत्पातबाधस्य धत्ते ॥१०॥
अवचूर्णि :- यस्मिन् प्रासादे आस्थाननाः शशिमणिवपुषः पार्श्वनाथस्य स्नात्रांनःसेक - मात्रप्रणय विघटितास्तोकझोका धिशोकं गात्रं नित्तिचित्रैः संक्रामद्भिः तुरंगद्रुम। शिसुरनिश्रीगजैः प्रविदितमथनोत्पातवाधस्य दुग्धसिंधोः सौनाग्यं धत्ते । विदितोऽज्ञातो मथनमेव उत्पातबाधो यस्य दुग्धसिंधोः तस्य सेक ऐव सेकमात्रं तस्य प्रणयः संश्लेषः ॥ १० ॥
वार्थ - जे कुमारविहार नामना जिनालयमा स्थान करीने रहेला अने चंद्रकांत मणिमय शरीरवाळा श्री पार्श्वनाथ प्रभुनुं गात्र मात्र स्नात्र जळना सिंचनथी नम्र एवा घणां लोकोना शोकने नाश करनारुं बे, तेनी अंदर अश्व, कल्पवृक्ष, चंद्र, कामधेनु, लक्ष्मी अने औरावतना भीतपर चित्रेलां