________________
आश्चर्यमंदिरमुदारगुणाभिरामं विश्वंभरापणवधूतिलकायमानम् । तेजांसि यच्छतु कुमारविहारनाम भूमी भुजश्चलुकवंशभवस्य चैत्यम् ॥ ९ ॥
अवचूर्णि::- अथ कुमार विहारस्याष्टोत्तरं शतं काव्यानि । चुलुकवंशजवस्य भूमिभुजः श्रर्यमंदिरं उदारगुणानिरामं विश्वंजरापणवधू तिलकायमानं कुमारविहारनाम चैत्यं तेजांसि यच्छतु । विश्वजरा पृथ्वी सैव पणवधूः वेश्या तस्याः तिलक मिवाचरितं तिलकायमानं ' क्यङ् ' इति यः मनसि प्रतोय इतिमां तिलकायमानं कुमारविहार इति नाम यस्य तत् चैत्यं प्रासादः । पृथ्व्याः पणवधूपमानं 'पुहुवी नवी नवेल की पुरुष पुराणा थाइ ' इति हेतोः संभाव्यते ॥ ए ॥
नावार्थ - आश्चर्यनुं मंदिर रूप, उदार गुणोथी मनोहर ने पृथ्वी रूपी वारांगनानुं तिलक रूप एवं चौलुक्य वंशी महाराजा कुमारपाळनुं कुमा