________________
विघ्नो थता नथी, जडता रहेती नथी, त्रण लोकनो प्रकाश थाय ने, कल्याणनुं पोषण थाय ने अने पाप रूप सरितामां पुण्य रूप अमृतनी वृष्टि थाय . ६
यज्जन्मस्नात्रपर्वण्यनवरतचलच्चामरालीमरुद्भिविक्षिप्तैरंतरीक्षे विचकिलधवलैर्दुग्धसिंधोः पयोभिः ।।
आकीर्ण शीतरश्मेः क्षणमधितवपुर्निष्फलंकामवस्थां
त्रैलोक्यारब्धसेवः स हरतु दुरितं पार्श्वदेवश्चिरं वः ॥ ७॥ अवचर्णिः त्रैलोक्यारब्धसेवः स पार्श्वदेवश्चिरं वो युष्माकं दुरितं हरतु । यज्जन्मस्नात्रपर्वणि अनवरतचनच्चामरालीमरुदिः अंतरीके विक्षिप्तः नत्सारितैः विचकिला मलिका तइयवः पुग्धसिंधोः पयोनिराकीर्ण व्याप्तं शीतरश्मेर्वपुः कणं निष्कलंको अवस्था अधित धृतवत् ॥ ७॥
लावार्थ-जेमना जन्म स्नात्रना पर्वमा वारंवार चलायमान थयेला