________________
कुमार विहान रशतकम् ॥ ॥१०॥
कि केपार्थः । अयं समर्थः। नोएाः दयनीताः अशेषाः संपूर्णः अनिलाषा वांग यस्य परमः प्रकृष्टो बयो ध्यानं स प्रकृतो यस्मिन् परमनयमयः । प्रकृते मयद । त्रिनुवनं स्वर्जुनुवः तात्स्थ्यात्व्य पदेश इति न्यायात् सुरासुरनराः त एव कुमुदारामः तत्र चंद व चंः चंसदृश इत्यर्थः । पके रामचंद्रः श्रीहेमाचार्यसहाध्यायी महासौलाग्यवान् श्रीरामचंगणी इति कत्तुनाम ॥ १६॥
नावार्थ-प्रयम स्वन्नावथीज मलिन बुद्धिवाला माणसनीवाततो ए. क तरफ रही, परंतु शाश्वत-हमेशना द्योतरूपी नेत्रवातो विधि-ब्रह्या पण पोताना चार मुखयो ते चैत्यना सौंदर्यनी लक्ष्मीने कहेवाने शुं समर्थ थाय ? अर्थात् न थाय. कारणके, त्रणवनरूपी पोयणाना उपवनमां चंड समान अने जेमनी सर्व अनिवाषाओ क्य पामी ने एवा श्री पार्श्वनाथ प्रनु परम ध्यानमय एवा स्थानने-मोक्ने प्राप्त थयेला छे, ते उतां जे कुमारविहार चैत्यमा आस्था ( स्थान ) करीने रहेना ने. ११६
विशेषार्य-या श्लोकयी ग्रंयकार वट नपसंहार करीने कहे जे के, ते चैत्यनुं वर्णन मारा जेवा मनुष्ययी थइ शके तेम नथी, कारणके, मनुष्य