________________
काचित् पांचाली वृद्धासुत्री मां युवतिषु हास्यं वालिकासु कौतुकं तनुते । चपलो यः कपिः वानरः त.. स्य यः करः तेन प्रकृष्टा या नीवी श्रोणिस्थवस्त्रं तस्या निवेश: प्रवेशो यस्याः सा । जुगुप्सां निंदाम् ॥ ११२ ॥
नावार्थ -- जे चैत्यमां चंचल वानरना हाथथी जेनुं कटीवस्त्र खेचायें एक पुतली कामयना मनमां उत्कंठा करती, तत्त्वज्ञानीओना मनaanat निश्चय करावती ने धर्मी जनाने वारंवार निंदानो उपदेश करती की वृद्ध स्त्रीने बज्जा, युवतिने हास्य अने बालिकाओ कौतुक वधारती हती. ११२
विशेषार्थ - ते चैत्यनी अंदर कोई एवी पुतली रचेली हसी के जेना कटी जाग उपरथी वानरे वस्त्र खेचेनुं हतुं तेने जोइ का मियोना मनमां उत्कं थती हती, तत्त्वज्ञानी योना मनमां विवेकनो निश्चय यतो हतो अने