SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ कुमार विहा रशतकम् ।। ।। ११३ ॥ शकता न हता. १०० गीतोद्गारो पहूत श्रुतिभिरभिनवोत्कष्टनाट्यप्रबंधस्नपनपरिमलोपार्जितघ्राणमैत्र्यैः । प्रारंभाक्रांतनेत्रः नित्यनैमितिकै प्रतिदिवसभवैरुत्सवैरेवयस्य भ्रश्यत्कामार्थकृत्यः स्पृशति पुरजनः कोपि निर्वेदमंतः ॥ १०९ ॥ अवचूर्णि: - यस्य प्रासादस्य गीतो रोपहूतश्रुतिभिः चपुनः अनिवोत्कृष्टनाय्यमबंध प्रारंजाक्रांतनेत्रैः स्त्रपन परिमलोपार्जितघ्राणमैत्र्यैः नित्यैः नैमित्तिकैः प्रतिदिवसन्नवैः उत्सवैः एव निश्चयेन भ्रश्यत्कामार्थकृत्यः कोऽपि पुरजनः अंतर्मन सि निर्वेदं वैराग्यं स्पृशति । गीतस्य उकारा उत्पत्तयः तेषु उपहूता मंत्राः श्रुतयः कर्णा यैरुत्सवः ॥ १०७ ॥ जावार्थ — गायनना उद्गारोमां जेमणे कर्णे डियोने आमंत्रण करें बे, नवीन अने उत्कृष्ट नाटकोना प्रबंधना आरंने जेमां नेत्रोने दबावेलां बे
SR No.022628
Book TitleKumarvihar Shatak
Original Sutra AuthorN/A
AuthorRamchandra Gani
PublisherJain Atmanand Sabha
Publication Year1910
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy