________________
कुमार विहा रशतकम् ।। ।। ११३ ॥
शकता न हता. १००
गीतोद्गारो पहूत श्रुतिभिरभिनवोत्कष्टनाट्यप्रबंधस्नपनपरिमलोपार्जितघ्राणमैत्र्यैः ।
प्रारंभाक्रांतनेत्रः
नित्यनैमितिकै प्रतिदिवसभवैरुत्सवैरेवयस्य
भ्रश्यत्कामार्थकृत्यः स्पृशति पुरजनः कोपि निर्वेदमंतः ॥ १०९ ॥
अवचूर्णि: - यस्य प्रासादस्य गीतो रोपहूतश्रुतिभिः चपुनः अनिवोत्कृष्टनाय्यमबंध प्रारंजाक्रांतनेत्रैः स्त्रपन परिमलोपार्जितघ्राणमैत्र्यैः नित्यैः नैमित्तिकैः प्रतिदिवसन्नवैः उत्सवैः एव निश्चयेन भ्रश्यत्कामार्थकृत्यः कोऽपि पुरजनः अंतर्मन सि निर्वेदं वैराग्यं स्पृशति । गीतस्य उकारा उत्पत्तयः तेषु उपहूता मंत्राः श्रुतयः कर्णा यैरुत्सवः ॥ १०७ ॥
जावार्थ — गायनना उद्गारोमां जेमणे कर्णे डियोने आमंत्रण करें बे, नवीन अने उत्कृष्ट नाटकोना प्रबंधना आरंने जेमां नेत्रोने दबावेलां बे