SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ मारविहा शतकम् ॥ | १०८ ॥ ज्यारे वाजित्रोना ध्वनियी कान ने जीमने लइने हाथ अटकी पमता, त्यारे ते खोना इसाराथी परस्पर कार्यनी समजूती आपता हता. या उपरथी चैत्यना वाजित्रोनी ने यात्राना उत्सवनी उन्नति दर्शावी . १०३ एणांकां निभां प्रभां जवनिकाभ्रांत्योत्तरंगोद्भवामुत्क्षिप्य प्रविशति यत्र सरलस्वांता जनाः केचन । केचिद्रूप्यकपाटसंपुटपरीरोधावबोधाकुलाः द्वारोद्घाटनिमित्तमंतिकगतं याचंति देवार्चकम् ॥ १०४ ॥ अवचूर्णिः[: यत्र मासादे एणांकांशुनिनां उत्तरंगोद्भवां प्रजां जवनिकाभ्रांत्या उक्तिप्य सरत्यस्त्रांताः केचन जनाः प्रविशति । रूप्यकपाटसंपुटपरीरोधावबोधाकुलाः केचिद् द्वारोद्घाटनमित्तं त्र्यंतिकगतं देवार्चकं याचंति । सरनं ऋजु स्वांतं मनो येषां । कपाटानां संपुटं योजनं दानं वा तेन परी
SR No.022628
Book TitleKumarvihar Shatak
Original Sutra AuthorN/A
AuthorRamchandra Gani
PublisherJain Atmanand Sabha
Publication Year1910
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy