________________
मारविहा शतकम् ॥ | १०८ ॥
ज्यारे वाजित्रोना ध्वनियी कान ने जीमने लइने हाथ अटकी पमता, त्यारे ते खोना इसाराथी परस्पर कार्यनी समजूती आपता हता. या उपरथी चैत्यना वाजित्रोनी ने यात्राना उत्सवनी उन्नति दर्शावी . १०३ एणांकां निभां प्रभां जवनिकाभ्रांत्योत्तरंगोद्भवामुत्क्षिप्य प्रविशति यत्र सरलस्वांता जनाः केचन । केचिद्रूप्यकपाटसंपुटपरीरोधावबोधाकुलाः द्वारोद्घाटनिमित्तमंतिकगतं याचंति देवार्चकम् ॥ १०४ ॥
अवचूर्णिः[: यत्र मासादे एणांकांशुनिनां उत्तरंगोद्भवां प्रजां जवनिकाभ्रांत्या उक्तिप्य सरत्यस्त्रांताः केचन जनाः प्रविशति । रूप्यकपाटसंपुटपरीरोधावबोधाकुलाः केचिद् द्वारोद्घाटनमित्तं त्र्यंतिकगतं देवार्चकं याचंति । सरनं ऋजु स्वांतं मनो येषां । कपाटानां संपुटं योजनं दानं वा तेन परी