________________
पारविहा
तकम् ॥ १००॥
पश्यंस्त्यक्तनिमेषमद्भुततमांस्तांस्तान्महीमध्यगान् भूभागानितरेतरांगघटनादुत्क्षिप्य देहः परैः । मर्त्यत्वेऽपि जिनप्रभाववशतः प्राप्तामरत्वः क्षितिं पद्भ्यां कश्चिदसंस्पृशंस्तत इतो यस्यांगणे भ्राम्यति ॥ ९६॥
अवचूर्णिः–यस्य प्रासादस्य अंगणे त्यक्तनिमेष ययास्यात्तया अद्लुततमान तान् तान् नूलागान् बहिः पश्यन् इतरेतरांगघटनात् परैः नक्षिप्य उत्पादितदेहः पद्न्यां वितिं असंस्पृशन् मर्त्यत्वे. ऽपि मनुष्यत्वेऽपि जिनमनावतः प्राप्तामरत्वः कश्चित्पुरुषः इतस्ततो भ्राम्यति । देवोऽपि चतुरंगुलेन नुवं न स्पृशति विमानादिना उत्पाटितदेहः स्यात् एतावता तिनः पतितोऽपि यत्र न माति एवं विधो जनानां संमर्दो यत्रास्तीति ॥ ए६॥
नावार्थ-कोई पुरुष ते कुमारविहार चैत्यना आंगणामां बाहेरथी तेना अति अद्भुत नूमिना नागने अनिमेष दृष्टिए जोतो हतो, परस्पर