________________
कुमारविहारशतकम् ॥ ॥ ६॥
अवचूर्णिः-यस्मिन् प्रासादे निशीथे मध्यरात्रे जिनपतिचरणांनोजपूजाविधानश्रद्धावर्किष्णुहर्षात्तांरवानि नाटकानि कुर्वतः क्रममयविमुखान् सविधसहचरीसंभृतोत्तानमालान् गीर्वाणान् दृष्टुकामाः पौराः नागरिकाः स्वर्णोपचारैः यामिकान् प्रहरकं अनिशं अर्थयंते याचंते । स्वर्णस्य उपचाराः सत्काराः तैः । क्रमः परिपाटी बयो ध्यानं तयोः विमुखाः । सविधे समिपे याः सहचर्यः सख्यः ताजिः संतृता नृता उत्तालाः फालास्तेषां माला ओघः ॥ ए॥
नावार्थ-कुमारविहार चैत्यमां अर्धरात्रे पार्श्वनाथ प्रजुना चरण कमळनी पूजा करवानी श्रद्धाथी वृद्धि पामता हर्षने सश्ने परिपाटी तथा ध्यानथी विमुख थ नाटक करता, अने पोतानी समीपे रहेली सहचरीओए जेमना ताळना समूहने धारण करेला बे, एवा देवताओने जोवानी इच्छा रा. खता नगरजनो पेहेरेगीरोने सुवर्णनो सत्कार करी जोवाना पोहोरनी मागणी करे . ए