________________
कुमार विहा रशतकम् ।।
॥ ए४ ॥
त्रिदृशपुरपुरंधीरासकान् दृष्टुकामाः । सततमधिवसंत्यो यामिकानां कुटीरे
नगरहरिणनेत्राः प्रेयसः खेदयंति ॥ ९० ॥
अवचूर्णि:: - यत्र प्रासादे निशीथे मध्यरात्रे प्रतिरजनि नेत्रैकलेह्यान् त्रिशपतिपुरंध्री रासकान् दृष्टुकामाः यामिकानां कुटीरे तृणौकसि सततं अधिवसंत्यः नगर हरिण नेत्राः प्रेयसो वान् खेदयंति उच्चाटयंति ॥ ० ॥
भावार्थ — जे कुमारविहार चैत्यनी अंदर प्रत्येक अर्धरात्रि नेत्रोथी नीरखवा नायक एवा इंडोनी स्त्रीओना रासमाने जोवानी इच्छाथी पेहेरेगीरोनी पर्णकुटीमां सतत नीवास करी रहेती नगरनी स्त्रीओ पोताना प्रिय पतिने चाट करावे छे. ए०
विशेषार्थ - ते कुमार विहार चैत्यनी अंदर दरके अर्ध रात्रे इंडोनी स्त्री