________________
कुमार विहा
रशतकम्
॥ ए३॥
क्षोणीपीठे निनादैस्तुमुलितवियतो लोलपक्षाः पतंति ॥ ८९ ॥
अवचूर्णि:: - यस्य प्रासादस्य राकार्त्तः पूर्णिमेंदोः मयूखैः किरणैः उपचयं वृद्धिं अधिकं यथास्यात्तथा जिते प्रापिते व्योमनाजि चंचचंद्राश्म स्तंभ नित्तिप्रनवनवरुचां कुट्टिमे हिमगिरिशिखरोत्संगवेदी भ्रमेण विश्राम्यतः बोलपक्षाः विहंगाः निनादे रावैः तुमलितवियतः कोलाह सितव्यो - मानः कोणी पीठें पतंति । चंचचंद्राश्मानः चंद्रकांताः तेषां स्तंभा जित्तयः ताज्यः प्रनवा नवीना रुचः तासां । कुट्टिमे व भूमिके ॥ ८ ॥
नावार्थ- जे कुमारविहार चैत्यनी चलकता चंद्रकातमणिना स्तंभो तथा दीवाल मांथी उत्पन्न यती नवीन कांतिमोथी प्रकाशना जागमां येबो जमीननो देखाव पूर्णिमाना चंद्रना किरणोथी अधिक वृद्धिने पामे बे, ते उपर पीओ हिमालय पर्वतना शिखरना मध्य जागनी वेदिकाना जमश्री विश्रांत थवा जाय बे, तेवामां ते शब्दोथी आकाशने गजावतां अने