________________
कुमारविहारशतकम् ॥ ॥ ३॥
अवचूर्णिः-शृंगस्थेच्यः हरिज्यः प्रतिजयवशतः कातरो नश्यन् स्वःकरेणुः ऐरावतगजः दैत्यांगनानां मुखकमलवनं हास्यलक्ष्मी नेष्यते प्रापयिष्यते तस्मात्कारणात् वः युष्माकं हयपती उच्चैः श्रवसि आरोढुं चरितुं सांप्रतमिदानी सांप्रतं युक्तं एवमनेन प्रकारेण पौलोमी इंद्राणी यस्य मायादस्य यात्रोत्सवाय चलितं शक्रं प्रति निगदति वदति । प्रतीत्यनुक्तमपि ग्राह्यं । णीधातुः पाठे धात्वादानीनविष्यतीति ष्यते गुणे च नेष्यते हिकर्मकः । नच्चैःश्रवा इंजहयः ॥ ७ ॥
नावार्थ-जे कुमारविहार चैत्य प्रत्ये चालेला इंजने इंशाणी आ प्र. माणे कहे बे-हे स्वामी, ते चैत्यना शिखर नपर प्रतिमा रूप रहेता सिंहोना नयथी तमारो ऐरावत गजेंड दैत्योनी स्त्रीओना मुख रूप कमलोना वनने हास्यनी शोनाने पमामशे, तेथी हात तमारे उच्चैः श्रवा नामना अश्वपति उपर चमवू योग्य .” G७
विशेषार्थ-कुमारविहार चैत्यनी यात्रा करवाने तैयार थइ चालता