________________
कुमार विहा रशतकम् ॥
॥ ए१ ॥
एत एत आगच्छत आगच्छत इत्थं अनेन प्रकारेण उच्चैरतिशयेन पूत्कुर्वन् पोकारयन् पूजकः पूजाकारकः यामिकानां प्राहरिकाणां निकर क्लमयति खेदयति । हस्तयोः उत्संगो मध्यं तत्र उपविष्टाः स्था
स्फुटाः कटः ये मणयः तेषां ज्योतींषि कांतयः तानिः उद्योतिता आशा यया तां ॥ ८७ ॥
. नावार्थ - जे चैत्यनी अंदर रात्रे पोताना हाथना मध्य जागे राखेला प्रजुना स्पष्ट मणिमय मुगट दाथना मध्यमां पूजारीयोए दीधेला तेनी कांतिमोथी दिशाओने उद्योत करनारी पोतानी मूर्त्तिनुं रत्नमय दीवालनी अंदर प्रतिबिंब पद्धुं जोइ ते चैत्यनो पूजारी (गोठी) " चालो चालो, आ जवनी अंदर कोई नवो माणस (चोर) अदृष्ट पेशी गयो बे " एम उंचे स्वरे पोकार करी करी पेहेरागीरोना समूहने कंटालो आपे बे. 9 विशेषार्थ - ग्रंथकारे आ श्लोकथी चांतिमान् अलंकार दर्शावी ते चैत्यनी मणिमय दीवालनी शोभा वर्णवी बे. अने ते चैत्यना पूजारी ( गो