________________
कुमार विहा रशतकम् ॥
॥ ए० ॥
शान् क्रापूरयध्वं करिपतेरैरावतस्य कांचित् पूर्वी अभ्यां प्रधानां कल्पनां रचनां कुरुत, हे पौलोमि त्वं दि एहि, सबला लोकपाला यूयं पुरस्तात् अग्रे प्रचलत इत्थं अनेन प्रकारेण यस्मिन् प्रासादे - यासोः गंतुमिच्छोः स्वर्गनाथस्य इंद्रस्य रजसविसकिता वाचा: संति । पौलोमी इंद्राणी । रजसा पूर्वापर्य विचारराहित्येन विकसिता उत्फुल्लाः । वाचा: वचनानि । सुमनस् शब्दः स्त्रीलिंगो बहुवचनांतः ॥ ८६ ॥
जावार्थ - जे कुमार विहार चैत्यमां जवानी इच्छा करता एवा इंडनां वचनो आ प्रमाणे पूर्वापर विचार कर्या वगर प्रगट थाय बे - " हे देवताप्रो, पारिजातना पुष्पो ग्रहण करो, मानस सरोवरना जलथी कलशो जरो, रावत हाथीनी उपर कोइ अपूर्व उत्तम रचना करो. हे इंद्राणि, जलदी चाल. हे लोकपालो, तमे सैन्य सहित आगन चालो. ८६
विशेषार्थ
- श्लोकथी ग्रंथकारे 'ए चैत्यमां इंद्र पण पूजा कर