SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ मध्यं वा मंडपो वा बहिरजिरमथो नाट्यलीलागृहं वा यत्र स्थानं न किंचित्प्रसभमसुमतां यन्न रुद्धं सहस्रः । तीव्रांशुग्राववेदीतलमनलकणवातसंपातदुस्थैदूरस्थैर्वीक्ष्यमाणं पुनरहनि जनैः शून्यपार्श्व सदैव ॥ ८३॥ अवचूर्णिः-यत्र प्रासादे मध्यं वा अथवा मंझपः अथो बहिरजिरं वा अथवा नाव्यलीलागृहं तत् किंचित स्थानं नास्ति यत् प्रसनं हगत् असुमतां सहस्त्रैः निरुद्धं व्याप्तं न । पुनः अहनि दिने सदैव अनलकणवातसंपात:स्थितैः सु:खितैः दूरस्थैः जनः वीक्ष्यमाणं तीब्रांशगाववेदीतलं शून्यपार्श्व अस्तीत्यध्याहार्य । तीत्रांशुः सूर्यः तस्य ग्रावाणः ॥ ७३ ॥ नावार्थ-जे कुमार विहार चैत्यनो मध्य नाग, मंझप, बाहेरनुं आंगए॒ अने नाट्य लीलानुं घर-के को बीजं एवं स्थान न हतुं के जे हजारो मनुष्योए हथी रोकेदुं न होय ? अर्थात् तेना बधा स्थानो माणसोथी
SR No.022628
Book TitleKumarvihar Shatak
Original Sutra AuthorN/A
AuthorRamchandra Gani
PublisherJain Atmanand Sabha
Publication Year1910
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy