________________
एवं शेषस्य याञ्चां विरचयितुमनाः प्राहिणोत्कूर्मराजः यत्र स्वांतः पुरस्त्रीर्जिन सविधभूतां पुत्रिकाणां मिषेण ॥ ७९ ॥
अवचूर्णिः — हेन्रातः अत्र पृथिव्यां पातालरूपायां आगत्य किंयंतं कालं त्वमपि महीनारं वह । दृइयां दर्शनयोग्यां चैत्यन्नक्ष्मीं दृष्ट्वा अहमपि जन्म किंचित् सफलं करोमि । एवं अनेन प्रकारेण यत्र प्रासादे शेषस्य याञ्चां विरचयितुमनाः कूर्मराजः जिनस विधभृतां पुत्रिकाणां बलेन स्वांतःपुस्त्रीः प्राहिणोत् । विरचयितुं मनो यस्यासौ विरचयितुमनाः । ' तुमचमनः कामे ' इति सूत्रेण तुमो मूलोपः ॥ ७७ ॥
जावार्थ - " हे जाई, आ पातालनी पृथ्वीमां यावी तुं केटलोक वखत या पृथ्वीना जारने वहन कर. हुं पण ते कुमारविहार चैत्यनी दर्शनीय लीने जोइ मारा जन्मने कांइक सफल करूं, " या प्रमाणेनी शेषनागने विनंति करवानी इच्छवाला कूर्मराजे ( काचबाए ) जे प्रासादमां जगवंतनी