________________
कुमार विहा रशतकम् ।। ॥ ८१ ॥
नहीं होय. श्रीपार्श्वनाथ प्रभुना मस्तकपर शेषनाग ( धरणें ) बत्र करी रहे बे, ए वात सर्व विदित बे. ते तपर कविनी या कल्पना बे. 99 यत्र स्नात्रस्य मंत्रैस्त्रिजगदसुमतां क्षोभयंत्रकमित्रेबिभ्रत्खामकांडे विविधमणिमयं भद्रपीठं निरीक्ष्य ।
आयुः सीमाभिशंकी मनसि स भगवान् पाककांतालकश्रीकीनाशः शेखरस्थैर्विकसितकुसुमैर्लभ्यते स्वास्थ्यमिंद्रः ॥ ७८ ॥ अवचूर्णि:: - यत्र प्रासादे त्रिजगदसुमतां दोनयंत्रक मित्रैः स्त्रात्रस्य मंत्रः कांदे प्रस्तावे मेंखां विचत् धरत् विविधमणिमयं जद्रपीठं सिंहासनं निरीक्ष्य पाककांतालक श्री की नाशः स भगवान् ईमनसि आयुःसीमाभिशंकी शेखरस्थैः विकसितकुसुमैः स्वास्थ्यं लभ्यते प्राप्यते । पाको दैत्यः तस्य कांता कलत्रं तस्या अलकश्रीः वेणी तस्यां कीनाशः यमः । स्वास्थ्यं मनः समाधिं । विकसितकुसुमैः कर्तृनिः ॥ ७८ ॥