________________
कुमारविहारशतकम् ॥ ॥ ०॥
नासौ प्राणी न योऽभूत्प्रमदपरमना भूर्भुवःस्वस्त्रयेऽस्मिन् । शेषे पार्श्वस्य पार्श्व सततमधिगते भूतधात्रीमधस्तादेकः शश्वद्दधानो मनसि यदि परं दुःस्थितः कूर्मराजः ॥७॥
अवचर्णिः-अशेषाद्जुतसलिलनिधेः यस्य प्रासादस्य आलोकात् वा अथवा उग्रमाहात्म्यतः अस्मिन् नूर्जुवःस्वस्त्रये प्राणी नास्ति यः प्रमदपरमना न अनूत् परं केवलं पार्थस्य पार्श्वनाथस्य पार्श्व समीपं सततं निरंतरं अधिगते प्राप्त शेषे सति नूतधात्री पृथ्वी अधस्तात् निरंतरं दधानः एकः कूर्मराजः मनसि यदि स्थितः अस्ति । अद्लुतानि आश्चर्याणि तेषां सलिननिधिः समुः। प्रमदेन हर्षेण परं प्रकृष्टं मनो यस्य पाणिनः ॥ ७७ ॥
नावार्थ-समग्र अद्लुतोना समुफरूप एवा जे चैत्यना जोवाथी अथवा तेना मोटा माहात्म्यथी आ त्रणे लोकमां एवो कोइ प्राणी न हतो के, जेनुं मन ते जो हर्षित थयुं न होय. परंतु ते चैत्यमा रहेला श्रीपार्श्वनाथ