SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ कुमार विहारशतकम् ॥ ॥ ७॥ आघ्नंतश्चंचुकांडैरथ नखकुलिऔरत्नभित्तीः सचित्रा बाधते रक्षकाणां गणमरुणदृशो यत्र नित्यं विहंगाः ॥ ७४॥ अवचर्णिः-यत्र प्रासादे कांतापतिनिधिसविधे आक्रीममानं आत्मीयं विंबं वीक्ष्य तकालोबुछकंपा गात्रयष्टिं वहतः अथ पुनः चंचुकांमः नखकुत्रिशैः सचित्रा रत्नजित्तीराघ्नंतः अरुणशो विहंगाः रक्षकाणां गणं बाधते । कांता विहंग्यः तासां प्रतिनिधिः प्रतिबिंब तस्य समीपे आत्मीयं प्रतिबिंब आक्रीममानं विलोक्य ' अयं परपुरुष' इति तत्कालोबुकः उत्पन्नः कंपो यत्र एवं विधां गात्रयष्टिं वहंतः अतएव रुषा अरुणदृशः अत एव जित्तीराघ्नंतः रदकाणां आरक्षकाणां समूह बाधते उच्चाटयति । नखानां तीक्ष्णत्वेन वज्रोपमानं । चंचुकांमः चंचुसमूहैः ॥ ७ ॥ नावार्थ-जे कुमारविहार चैत्यनी अंदर पक्षीओ पोतानी मादाओना प्रतिबिंबनी पासे पोतानुं क्रीमा करतुं प्रतिबिंब जो परपुरुषनी बुद्धिथी पोतानी गात्र रूप यष्टिने (लाकमीने ) तत्काल कंपायमान करता नेत्रोने
SR No.022628
Book TitleKumarvihar Shatak
Original Sutra AuthorN/A
AuthorRamchandra Gani
PublisherJain Atmanand Sabha
Publication Year1910
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy