________________
सेयं चंचलकंकणा गृहमिदं नाटयस्य दृश्यावधिः । व्याख्यासंसदियं विराममकरोन्निर्माय यां सूत्रकृत् त्रैलोक्याद्भुतमक्षितां पुनरमुं राजेव चित्रालयं ॥७२॥ एतान् पश्यत चीनचीररचितांश्चंद्रोदयान् मौक्तिकप्रालंबः पुनरेष यस्य घटने ब्रह्मापि जिह्मायते । यझेंद्रश्च महाबलः पुनरयं सत्यावपातो नृणां यत्रैवं द्रविणाशया विटणुते स्त्रैणाय देवार्चकः ॥७३॥
अवणिः -कलधौतजः अयं देवः अमी शशिशिलास्तंनाः चंचलकंकणा सा इयं पुत्रिका दृश्यावधि नाट्यस्य इदं गृहं यां निर्माय सूत्रकृद् विराममकरोत् सा इयं व्याख्यासंसद् पुना राजेवामुं चित्रालयं एतान् चीनचीररचितान् चंञोदयान् पश्यत यस्य घटने ब्रह्मापि जिह्मायते स एष मौक्तिकमा