________________
दक्षाः शिल्पदिदृक्षया कुवपुषः सौभाग्यभाग्याशया । क्षीणार्थी धनकाम्यया रसजुषः संगीतकश्रद्धया भृत्याः प्राभवलिप्सया तनुभृतो यत्रासते संततम् ॥ ७१ ॥
अवचूर्णि:[: यत्र प्रासादे संततं श्राद्धाः तनुभृतः पुण्यविधित्सया गुरुरुजो महोगा: रागापहारेच्छया दक्षाः शिष्प दिदृक्षया कुवपुषः सौभाग्यानाग्याशया दीपार्था धनकाम्यया रसजुषः संगीतकश्रद्धया नृत्याः प्राजवलिप्सया आसते तिष्टंति । विधित्सा चिकीर्षा । दिदया दृष्टुमिच्छया । आाशया वांछया । धनकाम्यया धनवांग्या । रसः शृंगारादिः तं जुषंतीति तज्जुषः किप् संगीतकं नाटकं तस्य श्रद्धा जावस्तया तनुभृतः सर्वत्र प्रयोज्यं । मनोजवः प्राभवं ॥ ७० ॥
नावार्थ - श्रावको पुण्य करवानी इच्छाथी, महारोगीयो रोगोने दूर करवानी इच्छाथी, चतुर पुरुषो कारीगरी जोवानी इच्छाथी, कुरूपी लोको सौंदर्यना जाग्नी आशाथी, निर्धन पुरुषो द्रव्यनी कामनाथी, रसिक पुरूषो सं