________________
कुमारविहान रशतकम् ॥
अस्य यांगित्यनेन अबोपे' सप्तरत्नी तस्यां सप्तरत्न्यां किंविशिष्टायां नगपतिफणाचक्रमेव पर्यकः शय्या तं नजतीति । जजो विण वृद्धौ अप्रयोगीदिति विणलोपे लाज् इति सिद्धिः । सुरितं पापं विजयत इत्येवंशीयं । अजातेः शीने णिप्रत्यय इन् । तेजः केवलझानं परमब्रह्म वा पुष्णातु वृद्धि नयतु । उत्संग वाचरिता नत्संगिताः । कर्तुः किए अवर्णेन्यस्रोपे ते सिर । त्रिनुवनमेव जवनं गृहं तत्र उत्संगितानां स्थितानां जनानां तुल्यकानं समकानं रेतुं विदारयितुं तनुः शरीरं स्त्रीलिंगः । कृप्तानि निष्पादितानि सप्त अन्यरूपाणि यस्यां सा ता तनुं वहति य इति संबंधः ॥ १ ॥
नावार्थ-सर्पपतिना फणाचक्ररूप पलंगनी अंदर रहेता सात रत्नोमां प्रतिबिंबित थयेला श्री पार्श्वनाथ प्रनु पापनो विजय करनार अने शाश्वतमोदना आनंदना बीजरूप एवा तमारा तेज-पोषण करो. जे प्रनु आत्रण नुवनमा चारे तरफ रहेवा लोकोना आठ कर्मो वेदवाने माटे प्रतिबिंब रूपे बीजा सात रूपो कट्पी पोतानी मूर्तिने एकी काळे वहन करे रे. १
विशेषार्थ-ग्रंथकार आ प्रयम श्लोकथी आशीर्वचन रूप मंगलाचरण