SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ पनार नृत्याचार्य होय, तेवो देखातो हतो. नृत्याचार्य जेवी रीते अन्जिनय करी बतावे, तेवी रीते तेनी शिष्या नर्तकीओ तेने अनुसरीने अभिनय करे . ए नृत्यशिक्षणनी पद्धती प्रख्यात . ६१ वल्गामुन्मथ्य रथ्यः प्रतिहतगतिना भानुना निंद्यमानो युद्धश्रद्धैः प्रतीभप्रभवरवधिया दिग्गजैनद्यमानः । यस्याद्वैतं त्रिलोक्यामुपरमविमुखो घोषयन्नुच्चघोषं श्रद्धालूनां त्रिसंध्यं पटुपटहरवो धूपवेलां ब्रवीति ॥ ६२॥ अवचूर्णिः-वढगां जन्मथ्य त्रोटयित्वा रथ्यैः रथस्य योग्याश्चैः श्रधा वासना विद्यते येषां ते घालवः । श्रमाया आनुः । प्रतिहतगतिना नानुना निंद्यमानः प्रताचप्रनवरवधिया युद्धश्रयः दिग्गजेनद्यमानः आनंद्यमानः त्रिलोक्यां यस्य प्रासादस्य अतिं एकत्वं उच्चघोषं ययास्यात्तथा कथयन्
SR No.022628
Book TitleKumarvihar Shatak
Original Sutra AuthorN/A
AuthorRamchandra Gani
PublisherJain Atmanand Sabha
Publication Year1910
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy