________________
हास्य उत्पन्न करे छे. आ उपरथी ते चैत्यमां नीलमणि अने स्फटिकमलिनी विशेष शोना दर्शावी बे. ए
बद्धावासस्य यत्र त्रिजगदधिपतेः पार्श्वनाथस्य पाथःकुंभैः श्राद्धाः शशांकोपलरजतमयैर्मज्जनं कल्पयंतः । पश्यंतः कुंभगर्भाद्युतिममृतसितां धारया देवमौलौ भूयो भूयः पतंतीं न सलिलविरहेऽप्यावहंते विरामम् ॥ ५९ ॥ अवचूर्णि:: - यत्र प्रासादे
वासस्य त्रिजगदधिपतेः श्रीपार्श्वनाथस्य शशांकोपल रज
तमयैः पाथः कुनैः मज्जनं करपर्यंतः कुंनगर्नादमृतसितां श्रुतिं देवमौलौ धारया भूयोभूयः पतंतीं पश्यंतः सलिल रहेऽपि विरामं न आवहंते नहटनं कुर्वेति बच्छावासस्य कृतावासस्य ॥ २७ ॥ जावार्थ - जे चैत्यमां वास करीने रहेला एवा त्रण जगत्ना अधिप