________________
थी लोकोने हाथमां जबना पात्रो राखवा पके . ते पात्रो श्रेणीबंध धरवाथी तोरणनी शोना बने . ५७
यस्मिन्नीलाश्मपूरे तिमिर इव पुरो लोलहस्तं भ्रमंत्यः क्वापि स्वच्छाश्मभिन्नां क्वचिदलिकतटीं पाणिभिः पीडयंत्यः । आत्मयिं क्वापि बिंबं परमनुजभिया दत्तफालं विलंध्य क्रामत्यः पण्यनार्यों निकटभवविटांस्तन्वते स्मेरवक्त्रान् ॥ ५८ ॥
अवचर्णिः-यस्मिन् प्रासादे कापि तिमिर श्व नीलाइमपूरे पुरः अग्रे सोलहस्तं जमत्यः कचित्स्वच्छाइमजिन्नां अलिकतटीं पाणिनिः पीमयंत्यः मसलयंत्यः कापि परमनुजधिया आत्मीयं बिंब दत्तफालं ययास्यात्तथा विवंध्य क्रामत्यः पएयनार्यो निकट नटविटान् स्पेरवक्त्रान् तन्वते विस्तारयति । जिन्नां आस्फालितां । निकटजटविटान् आसन्नसुनटजारान् ॥ २७ ॥
नावार्थ-जे चैत्यमां आवनारी वारांगनाओ नीलमणिना समूहमा