________________
आकीर्णा स्वर्णकुंभैः शशिमणिशिखरोद्गीर्णरोचिःस्रवंतीव्यालोक्य व्योमगंगामिव कनकपयोजन्मराजीविभूषाम् । स्थित्वा स्थित्वा व्रजद्भिर्जलकनकधिया सप्तिभिर्नीयमानो यन्मूर्ध्नि स्थानलीलां रचयति तरणेीर्घकालं पताकी ॥ ५३ ॥
अवचूर्णिः—यन्मनि स्वर्णकुंनैः आकी शशिमणिशिखरोद्गीणरोचिःस्रवती कनकपयोजन्मराजीविजूषां व्योमगंगामिव व्यालोक्य जलकनकधिया स्थित्वा स्थित्वा व्रजभिः सप्तन्निः नी. यमानः तरणेः सूर्यस्य पताकी रयः दीर्धकालं स्थानलीलां कथयति । आकीर्ण व्याप्तां । चंधकांतशिखराउद्गीर्णा निर्गता या रोचिषः कात्यः ता एव सवंती नदी तां। कलशानां कमलोपमानं कांतेर्जस्रोपमानं । सप्तयस्तुरगाः ॥ १३ ॥
नावार्थ-सुवर्णना कमसोनी श्रेणीरूप आनूषणवाली जाणे आकाश गंगा होय तेवी सुवर्णना कुंनोथी व्याप्त एवी चंकांतमणिोना अग्रनाग