SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ दाक्रामत्यक्रमेण प्रवरमरकतस्तंभधाम्नां प्रताने । कृच्छ्रादाकृष्य चंद्रं तृणकवलतृषा द्वारवेदीं प्रपन्नस्त्रस्यन् कंठीरवेभ्यः प्रथयति सुदृशां यत्र हास्यं कुरंगः ॥ ५२ ॥ - अवचूणिः — यत्र वातघातैर्महदपि हरितां चक्रवालं समंतादक्रमेण प्रक्रामतिप्रवरमरकतस्तं धाम्नां प्रताने तृणकवल तृषा कृच्छ्राचं आकृष्य धारवेदीं प्रपन्नः कंठीरवेज्यः त्रस्यन् कुरंगः सुहशां हास्यं प्रथयति । कंमाणां कंपनशीलानां । मरकत० नीलमणिस्तमरुचीनां समूहे । हरितां नी - तृणानां चक्रवालं समूहं आक्रामति व्याप्नुवति सति । तृणकवलतृषा हरितग्रासतृपया तृतीया । प्रतिबिंबच्छलेन चंद्रं प्राकृष्य द्वारा जिरं प्राप्तः । कंठीरवेन्यः सिंहेभ्यः त्रस्यन् । कुरंगो मृगः ||२|| जावार्थ - वायुना आघातथी कंपायमान थयेली दिशायना मोटा समूह श्रेष्ठ एवा मरकतमणिना स्तंजना तेजनो समूह चारे तरफ क्रमवि
SR No.022628
Book TitleKumarvihar Shatak
Original Sutra AuthorN/A
AuthorRamchandra Gani
PublisherJain Atmanand Sabha
Publication Year1910
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy