________________
कुमार विद्यारशतकम् ||
11 223 11
ना घरना कामकाज चुके बे. आयी तेमनी सासू गुस्सा कर तेमने कठगेर वाणी कहे छे. जे सांजळी ते वधूओना मनमां ग्लानि आवे बे, तथापि यो पाली फरीवार ते जोवाने आव्या वगर रहेती नथी. कहेवानो आशय एव के, ते चैत्यमां नृत्य, गीत अने वाजीत्रानी क्रिया एवी मजेनी था, जेने माटे तेना पमोशनी वधूओ पोतानी सासूना कटु वचनो सांजळे बे, ते छतां तेनो दरकार करती नथी. ए०
प्राप्यांस्त्रीत्रैस्तपोभिर्भवशतविहितैर्देव लोकोपभोगान् श्रद्धानां जिनांघ्रिस्तुतिरतमनसां मर्त्यभावेऽपि कर्तुम् । आरूढान् व्योमपीठीं हठहरणकृते संपदां स्वर्गजानाम् बाहुस्तंभानिवोर्ध्वान्ं वहति यदलघूनंसदेशेषु दंडान् ॥ ५१ ॥