________________
श्री केशरीकेवली चरित्रम्
२५७
५३ सारासाराखिलजगन्नुतिनिन्दावियुक्तधीः = सार भने असार सर्व જગતની સ્તુતિ અને નિંદાથી જુદી કરેલી બુદ્ધિવાળો.
५३ मध्यस्थतामग्नः मध्यस्थतायाम् मग्नः इति मध्यस्थतामग्नः = મધ્યસ્થપણામાં મગ્ન.
पहु दत्तव्रतध्वजः = व्रतस्य एव ध्वजः इव ध्वजः व्रतध्वजः
दत्त: व्रतध्वजः येन स इति दत्तव्रतध्वजः
-
- दत्तव्रतध्वजः = खाप्युं छे व्रतध्व४ - दीक्षा यिन = २भेडरए ५८ दन्तांशुभिः = हांतना डिएगो वडे.
दन्तानां अंशवः = दन्तांशवः तैः
-
५८ चन्द्ररोचिषां = रोचिस् = २ए| यंद्रना डिरशोने
- चन्द्रस्य रोचींषि = चन्द्ररोचींषि तेषाम् चन्द्ररोचीषाम्
>
८ क्षितिभृता = राम वडे
५८ व्याचष्ट =वि+आ+चक्ष् (रव्या) = ऽहेवुंनुं अद्यतन त्री. पु.जे.व.