________________
श्रीधर्मनृपचरित्रम्
२११ अन्वयः- अभ्युदयद्-भाग्य-भरस्य श्रीः इव सः जलभृत्-लवः
धात्रीश्वर-मुदा समं अतिमानं अवर्धत ॥१५॥ अवग्रहग्रहान्विद्युदङ्गल्या तर्जयन्निव ।। बलाकादशनैर्कोतिर्विदां वाचो हसन्निव ॥१६॥ दर्शनादेव दुर्भिक्षं द्विषं भुक्त्वेव निन्दन् । धारा-मुशल-संपातैः क्षमादुःखमिव खण्डयन् ॥१७॥ अब्धिद्वयजलाकर्षनालयन्त्राभकार्मुकः । स ववर्ष प्रजाहर्षप्रकर्षाश्रुघनं घनः ॥१८॥ त्रिभिर्विशेषकम् ॥ अन्वयः- विद्युद्- अगुल्या अवग्रहग्रहान् तर्जयन् इव
'बलाकादशनैः ज्योतिर्विदां वाचः हसन् इव ॥१६॥ दर्शनाद् एव दुर्भिक्षं द्विषं भुक्त्वा इव निर्नदन् धारा-मुशल-संपातैः क्षमादुःखं खण्डयन् इव ॥१६॥ अब्धिद्वय जलाकर्षनालयन्त्राभकार्मुकः
प्रजा-हर्ष-प्रकर्षा-श्रुघनंसघनःववर्ष॥१८॥ अन्योन्यकरतालाभियोतिषज्ञोपहासकृत् । वृष्ट्यानयैव निष्पन्नः कालः इत्यालपज्जनः ॥१९॥ अन्वयः- अन्योन्य-करतालाभिः ज्योतिषज्ञ-उपहासकृद् जनः अनया
__ वृष्ट्या एव कालः निष्पन्न इति आलपत् ॥१९॥ कृतार्थां पृथिवीं कृत्वा लोकस्तवभयादिव । अब्दोऽथ क्वाप्यगादेष एषा महतां गतिः ॥२०॥
१. बलाकादशनैः बगलारूपी दांतो । २. धारामुशलैः धारारूपी सांबेला वडे । ३. आभ जेवू ४. कार्मुक=धनुष्य ।