________________
श्रीआर्द्रकुमारचरित्रम् • ७९ तद् चिह्नञ्च तादृचिह्नम् ! (वि. पू. क.) तादृचिह्नन युतः तादक्-चिह्नयुतः ॥(तृ. तत्पु.) तम् तादृकचिह्नयुतम् ॥तेवनायितथी युति मेवातेने ॥ ४६. वत्सर पुं. वर्ष ॥ ४७. देव्या विहितः देवीविहितः (तृ. तत्पु.) दिशः मोहः दिग्मोहः (ष. त.) देवीविहितः दिग्मोहः यस्य सः देवीविहितदिग्मोहः ॥ (समा. बहु.) हेवीथी राय हिशान भोडवाणो॥४८. श्वभ्रप्रद वि. - न२ सापना२॥ ४९. तर्क पुं.ती॥५०. कर्म करोति इति कर्मकरः ॥(उपपद.) कर्मकरश्चासौ जनश्च कर्मकरजनः ॥(वि. पू. क.) कर्मकरजनेन उचितम् कर्मकरजनोचितम् ॥(तृ. तत्पु.) अर्थ ४२नार भासथी लयित. ५१. प्रतिबन्ध पुं. सा ॥ ५२. आत्ता परिव्रज्या येन सः आत्तपरिव्रज्य ॥ (बहु.)स्वीरीछे दीक्षा मेवोत ॥५३. तति स्त्री. - सभूः ॥५४. चोरस्य भावः चोर्यम् ॥ (तद्धित.) चौर्यस्य वृत्तिः चौर्यवृत्तिः ॥ (ष. तत्पु.) चौर्यवृत्तौ तत्परः चौर्यवृत्तितत्परः ॥ (स. तत्पु.) तम्-चौर्यवृत्तित्परम् योर वृत्तिमा तत्५२ ॥ ५५. दुष्टा चासौ गतिश्च दुर्गतिः (वि.पू.क.) दुगतिं ददाति इत्येवंशील-दुर्गतिदायिनी ॥(उपपद.) हुतिने मापनारी ॥५६. महन नपुं. पू०४२वीत. ५७. आकर्णन नपुं. सineत ॥ ५८. लोभः एव द्रुमः लोभद्रुमः ॥ (अवधा. कर्म.) लोभद्रुमस्य उन्मूलनम् लोभदूमोन्मूलनम्॥(प.तत्पु.)॥५९. राजगृहस्य उपान्तम् राजगृहोपान्तम् (ष.तत्पु.) राजगृहोपान्ते तिष्ठति इति राजगृहोपान्तस्थम् ॥(उपपद.) राजगृहोपान्तस्थञ्च तद् उद्यानञ्च राजगृहोपान्तस्थोद्यानम्॥(वि. पू. क.) तस्मिन् राजगृहोपान्तस्थोद्याने ॥६०. जनार्दन पुं.-१९ ॥ ६१. पुत्रस्य अपत्यानि पौत्राः (तद्धित) पुत्राश्च पौत्राश्च पुत्रपौत्राः (द्वन्द्व.) पुत्रपौत्राः आदौ येषान्ते पुत्रपौत्रादयः ॥(ब. वी.) पुत्रपौत्रादिभिः युतः पुत्रपौत्रादियुतः ॥ (उपपद.)पुत्रपौत्राहिथी युत॥६२. कल्याणं करोति इति कल्याणकारी ॥(उपपद.) कल्याणकारी चासौ धर्मश्च कल्याणकारिधर्मः (वि.पू.क.) कल्याणकारिधर्मस्य आशीः ॥(ष.त.)तया-कल्याणकारिधर्माशिषा॥यारीधनामाशीवाहथी॥ ६३. सुकर वि. स२१, सडेगुं ॥ ६४. आम वि. - आयुं ॥ ६५. कर्मम पुं. ६॥ ६६. स्फोट पुं. मंग, नाश ॥ ६७. त्रिः अव्यय. - रावा ॥