________________
श्रीमौनैकादशी कथा • २१७
४१. कान्तार नपुं. भंग ४२ उपासित वि. सेवायेस ॥ ४३. स्वर्गश्च अपवर्गश्च स्वर्गापवर्गौ । (द्वन्द्व ) स्वर्गापवर्गों प्रददाति स्वर्गापवर्गप्रदः ( उपपद) स्वर्ग जने भोक्षने आपना२. ॥ ४४. कलधौत नपुं.- खेड प्रानुं सुव ॥ ४५ त्रपुस नपुं. प्र्सार्धं ॥ ४६. सहकार पुं. जो ॥ ४७. समाने धर्मे भवाः साधर्मिकाः ( तद्धित ) साधर्मिकाणां वात्सल्यम् साधर्मिकवात्सल्यम् । ( ष. तत्पु. ) साधर्मिकवात्सल्यम् आदौ येषां तानि साधर्मिकवात्सल्यादीनि । ( बहु. ) ४८. वपन नपुं. वावयुं ॥ ४९. तरणश्च तारणश्च तरणतारणे । (द्वन्द्व ) तरणतारणयोः समर्थाः तरणतारणसमर्थाः । ( सप्तः तत्पु. ) तरवा तथा तारवामां समर्थ. ५०. तनूज पु. पुत्र ॥ ५१. न हिंसा अहिंसा । (नञ्. तत्पु. ) अहिंसा लक्षणं यस्मिन् सः अहिंसालक्षणः । (ब. व्री. ) अहिंसा सक्षएावाणो ॥ ५२. वित्त नपुं- धन ५३. उग्रचित पुं. तीव्र संवेगपूर्ण थित्त ॥ ५४. त्रिदशप्रधान पुं. श्रेष्ठ हेव ॥ ५५. श्रीमत् वि. - आप पूभ्य ॥ ५६. प्रतिबन्ध पुं. विसं ॥ ५७. न क्षयम् अक्षयम् । (नञ्. तत्पु . ) अक्षयं क्षयम् इव कृत्वा क्षयीकृत्य । (च्वि. समास ) ॥ ५८. सए शयन ५२ भेये ॥ ५९. षण्णां मासानां समाहारः षण्मासम् । [द्विगु] षण्मासे भवम् षाण्मासिकम् (तद्धित ) ॥ ६०. भैषजय नपुं.- औषध ॥ ६१. वेदनया ऋतः वेदनार्त्तः । (तृ. तत्पु. ) वा वेदनया आर्त्तः वेदनार्त्तः । ( तृ. तत्पु. ) वेहनाथी पीडायेस || ६२. दिनेन्द्र पु. सूर्य. ६३. प्रति नारायण પું. પ્રતિ વાસુદેવ II ૬૪. કદી ન મળેલું અમૃત જેવું મધુર અને સુંદર જિનવચન, મને મળ્યું, સદ્ગતિનો માર્ગ પ્રાપ્ત થયો તેથી હવે હું મૃત્યુથી ડરતો નથી. ૬૫. તપરૂપી તીવ્ર ઘંટીનું પૈડું જે ક્ષમારૂપી થાળા ઉપર મનરૂપી ખીલામાં ફીટ થયેલું છે. અને धैर्य३पी ठेनो हाथो छे ते अर्भ ३पी अनाथ हणी नांचे छे. ॥ ६६. अमियभूय वि. अभृतसभान ॥ ६७. घरट्ट पुं. घंटी ॥ ६८. कील पुं. जीतो ॥