________________
श्रीचैत्रीपूर्णिका कथा • १८१
तद्भवे पुनः स चैत्रशुक्लपूर्णिमाऽऽराधनं कृत्वा, प्रान्ते श्रीजयसमुद्रगुरुपार्श्वे दीक्षां गृहीत्वा, तत्र च शुभध्यानेन केवलज्ञानं प्राप्य मुक्ति गतः ।
एवं चैत्रयाराधने बहवो जनाः परमानन्दं प्राप्ताः । पुनरपि विमलाचले वालिनामा महामुनिर्मोक्षं प्राप्तः । श्रीकृष्णपुत्रौ शाम्बप्रद्युम्ननामानौ मुनी सिद्धि गतौ । दशरथपुत्रो भरतोऽपि तत्रैव शिवं प्राप्तः । शुकनामा मुनिः शैलकाचार्यपन्थकौ च मुक्ति प्राप्तौ । रामभरत - द्राविडनरपतिनारदाद्या मुनयोऽप्यत्रैव मुक्ति प्राप्ताः, पाण्डवप्रमुखाः सत्पुरुषा अपि श्रीसिद्धाचले मुक्ति प्रापुः ।
चैत्रीपूर्णिमादिने उपवासं कृत्वा श्रीसिद्धाचलतीर्थे गत्वा पूजाध्यानदानादीन् यो प्राणिनः कुर्वन्ति ते नरकतिर्यग्गतिविच्छेदं१९ कुर्वन्ति, इत्यादि पर्वाराधनस्वरूपं प्रोक्तम् । तद्दिने श्रीगुरुपाशर्वाद् मन्त्राक्षरपूतं२० स्नात्रजलं गृहीत्वा गृहादौ सेचनीयम्, तेन मरकोपद्रवादि भयं याति, सदाऽऽनन्दश्च भवति, ऋद्धि वृद्धिं सुखं च जनः प्राप्नोति । अस्मिन् पर्वाणि समागते केचिद् दानं ददति, केऽपि शीलं पालयन्ति केचिद् भावं भावयन्ति, वक्तृणां श्रोतॄणां सदा श्रेयो भवतु ।
नन्द - रस - सिद्धिचन्द्र ( १८६९) प्रमिते वत्सरे वरे । इयं व्याख्या गुणग्राह्या, चैत्रशुक्लाष्टमीतिथौ ॥१॥
,
दुर्गे जेसलमेरौ च कृतवासेन धीमता । गणिनाऽमरचन्द्रेण, वाचकेन सुसाधुना ॥ २ ॥ तच्छिष्यजीवराजेन कृता व्याख्या मनोरमा । चैत्रशुक्लपूर्णिमायाः, कीर्तिरत्नसहायतः ॥३॥ इति चैत्रशुक्लपूर्णिमाव्याख्यानं समाप्तम् ।