________________
वर्गोपनिषद्
१
इय सुयहीलणुप्पायफलं फला जाणिऊण अन्नेवि जसभद्दे जिणवयणे दढचित्ता होह पइदियहं ॥ ६५ ॥
इति - उक्त प्रकारेण श्रुतहीलनोत्पादः - सिद्धान्तन्यक्कारोद्भावनम्, तस्य फलं ज्ञात्वाऽन्येऽपि अग्निदत्तमुन्यतिरिक्ता अपि प्रोक्तवृत्तान्त श्रोतारः, प्रतिदिवसं यशोभद्रे कैरवकुन्दवृन्दचन्द्रातिशायिसमुज्ज्वलगुणगणप्रसूतकीर्त्तिकलि
कल्याणस्वरूपे, जिनवचने
भवशतसहस्रदुर्लभे जातिजरामरणसागरोत्तार आर्हतवचसि दृढचित्ताः वज्रवन्निबिडनिश्चयालङ्कृतान्त:करणाः भवत, तद्विषयदाढस्य सकलशुभोदयहेतुत्वादिति । मिथ्यास्तु दुरुक्त मम । शोधयन्तु बहुश्रुताः ।
,
---
ततया
इति
५३
-
-
-
चरमतीर्थपतिकरुणासागर
श्रीमहावीरस्वामिशासने
युगादिदेव श्रीऋषभस्वामिपुण्यसान्निध्ये अठवालाइन्स जैनसङ्घ- सुरतमध्ये आषाढकृष्णनवमीतिथौ वि.सं. २०६६ मध्ये तपागच्छीयाचार्यदेवश्रीमद्विजयप्रेम-भुवनभानु
पद्म- हेमचन्द्रसूरीश्वरशिष्यआचार्यविजयकल्याणबोधिसूरिसंवर्णिता वर्गचूलिकासूत्रवृत्तिरूपा वर्गोपनिषद्
१. थ
फलां फालं । स्तबकपाठः -ढ - ए श्रुतहेलनानो उपाय फल सघला फल जाणीने । २. क.ख.ग.च पहियहं ।