________________
४९
वर्गोपनिषद्
अथ उक्तवक्तव्यताया एव कालविशेषं प्रश्नयति मुनिप्रवर इत्याह
अह अग्गिदत्त साहू, पुणो वि पुच्छइ गुरुकयपणामो । अज्जो ! कया होही सुयहीलणा अवि कया उदओ ? ॥१॥
अत्र प्रतिवचनम्
भणइ जस्सभद्दसूरी वि सुओवओगेण अग्गिदत्तमुणिं । सुणसु महाभाय ! जहा सुयहीलणमह जहा उदओ ॥२॥
सुगमम्, नवरं महाभाग ! - अचिन्त्यचिन्तामणिसधर्मचारित्ररत्नावाप्त्या परमसौभाग्यशालिन् ! ॥२॥ पृष्टार्थमेवाभिदधाति
मुखा(क्खा)ओ वीरपहुणो दुसएहि एगनवइअहिएहिं । वरिसेहिं संपइनिवो जिणपडिमाठावओ होही ॥३॥
वीरप्रभोः - श्रमणस्य भगवतो महावीरस्य, मोक्षात्
१. छ-०सयदि० । २. क-भराविओ । ग.च.छ-गवओ । ड-गरावओ ।