________________
४१
वर्गोपनिषद् जिनप्रतिमोपादेयत्वाङ्गीकारः । तत्तत्सूत्रान्यथाव्याख्या तु पराकृता सयुक्तिपुरस्सरं प्रतिमाशतकादाविति विस्तरार्थिना तत एव विज्ञेयम् । जिनप्रतिमायाः शास्त्र-युक्ति-स्वानुभवैरुपादेयतयाऽऽराध्यतया च सिद्धत्वादेव तद्विरोधिपक्षान्तर्वर्त्तिनोऽपि केचिदात्महितार्थिनस्तत्पर्युपासनापरा दृश्यन्त इत्यलं प्रसङ्गेन ।
एवं साध्वाद्युत्थापनाऽपि निराकृता ज्ञातव्या, दुप्पसहंतं चरणं - इत्या!पलब्धेः, रत्नत्रयीसाधकमहामुनिगणस्याद्याप्यध्यक्षमीक्ष्यमाणत्वाच्च ।
अथाग्रेतनवक्तव्यतामतिशयज्ञानेनोपलभ्याहाऽऽर्ययशोभद्रसूरिः
तए णं अग्गिदत्ता ! सा कामलया परिवायिया अट्ठहुत्तरि वासाइं गिहवासं किच्चा सोलसवा-साइं परिवायगधम्ममणुरता छऊणवाससयं सब्बाउं पाउणित्ता सत्तअहोरत्तनिरसणठिया कालं किच्चा वाणमंतरस्स सुवच्छस्स दाहिणिंदस्स देसूणपलियद्धाउया सुवच्छानामा देवी उप्पज्जइस्संति ।
१. छ - ०त्तरिवा० । २. त - दुतेरसवासाइं । ३. ख.ग - चउत्तरवावास० । छ - चउरुत्तंरवास० । ४. ख.ग - सव्वाओयं ।
२