________________
वर्गोपनिषद्
इत्थंतरंमि अग्गिदत्ता ! सा कामलया गणिया वुढिपत्ता समाणी बहूणं अत्थियाण य मग्गणाण य भिक्खायरियाण य अत्थं दावमाणी परिभाययमाणी निययसयणजणं आपुच्छित्ता परिवायगधम्मं पड़ बद्धाणुराया महिलानगरीओ निग्गच्छइ, निगच्छइत्ता कासीजणवयमज्झट्ठियसुरसरीउवकंठठियाणं परिवायगाणं अंतिए आगम सोयमूलं परिवायगधम्मं उँवसंपज्जित्ताण विहर(रि)स्सइ ।
अग्निदत्त ! अत्रान्तरे सा कामलता गणिका वृद्धि प्राप्ता सती बहूनामर्थिकानां च - वस्त्रादियाचकानाम्, मार्गणानां च - भोजनादिप्रयोजनानाम्, भिक्षाचरिकानां च - भिक्षुकानाम्, अर्थम् - तत्तत्प्रयोजनविषयीभूतं वस्तु, दापयन्ती - सेवकादिद्वारेणार्पयन्ती, परिभाजयन्ती - वितरणं कुर्वाणा, निजकस्वजनजनम् - ज्ञातिमित्रादिपरिवार-लोकम्, आपृच्छ्य - अनुज्ञाप्य, परिव्राजकधर्मं प्रति बद्धानुरागा सती मिथिलानगरीतः सकाशात् निर्गच्छति ।
१. छ - समाणा । २. ख.च.छ - नियस० । ३. क - उवसंपत्ताणं । ४. द.ख.ढ.ड.झ.ट.ठ.न - विहरइ । थ - चीठइ । ध - चिट्ठइ। ज - विहरई।