________________
२०
वर्गचूलिका मोहोदयः, गणिकारिरंसातिशयरूपश्च यस्तीव्रचारित्रमोहोदयः, एतदुदयद्वयरूपो योऽज्ञानानुभवः, तस्य फलम् - विपाकः, वेदयिष्यन्ति - अनुभविष्यन्तीत्यर्थः ।
तत्थ ते दुवीसगत्तासूयरा रुद्दा पयंडा पीणखंधा कामगिद्धा दाढाविलंबियवयणे कद्दमविद्धा विलित्तगत्ता तेणं चेवाहारवित्तिं कप्पेमाणा परुप्पर रुद्दसरेणं गुंजमाणा बहूणं पाणाणं विमद्दणट्ठयाए अप्पाणं सहरिसं मन्नमाणा वासपहुत्तठिईनएणं कालं किच्चा सोलसरिगावच्चा तेत्तीसइमे भवे अवंतिजणवएसु सोवागकुलेसु उवज्जिस्संति ।
तत्र ते द्वाविंशतिगर्त्ताशूकरा रुद्राः - तीव्रक्रोधादिकषायकलुषिततया भयावहाकृतयः, अत एव प्रचण्डाः - अत्युग्रस्वरूपाः, पीनस्कन्धाः - समुपचितांसप्रदेशाः, कामगृद्धाः - आहारे स्त्र्यादिभोगे चात्यध्युपपन्नाः, दाढाविलम्बितवदनाः, तेषां तीक्ष्णदन्तास्तथा बहिस्तान्निर्गता वर्तन्ते, यथा तेषां वदनानि तदवलम्बितानीव प्रतिभासन्त इत्याशयः, तथा कर्दमविद्धाः, पङ्केनात्यन्तं खरण्टिततया १. ख.ग.च-वत्ति । २. क-परप्प० । ३. त-प्रतौ-भूआणं जीवाणं सत्ताणं - इत्यधिकम् । ४. छ-सेल० । ५. च-०सएमे ।