________________
वर्गोपनिषद् ___ ततो दिणपुहूत्तेणं आउमइक्कम्म इगतीसइमे भवे* मूसियागब्भभवा तीसे कामलयाए गणियाए गेहे होहिंति ।
ततोऽपि दिनपृथक्त्वेन - दिनद्वयादारभ्य दिननवकाभ्यन्तरम्, आयुरतिक्रम्य - स्वकीयभवस्थितिं पूरयित्वा, एकत्रिंशत्तमे भवे मूषिकागर्भभवाः - उन्दरीगर्भप्रसूताः तस्याः कामलताया गणिकाया गेहे मूषका भविष्यन्ति ।
तओ य मासपुहुत्ता आउयखएणं दुतीसमे भवे तीसे णं कामलयाए गणियाए गेहस्स य दारदेसंमि गत्तासूयरत्ताए अन्नाणाणुहवफलं वेइस्संति ।
ततश्च मासपृथक्त्वात् - मासद्वयादारभ्य मासनवकादभ्यन्तरम्, आयुःक्षयेण द्वात्रिंशत्तमे भवे तस्याः कामलतया गणिकाया गेहस्य च द्वारदेशे गर्त्ताशूकरतया अज्ञानानुभवफलं वेदयिष्यन्ति, साधुप्रवेशरूपो यस्तीव्रदर्शन१. ख.ग-मुसपा० । २. ख-गिहेस्सावदा० । ३. ड-अन्नानाणुफलंनिवे० । त-अन्नाणाणुहवफलं वे० । थ - अन्नाणुहवफलंति वे० । द - अन्नाणुदव्वफलंति वे० ।