________________
१५
वर्गोपनिषद् सकारुण्यम् - अनुकम्पया सहितं यथा स्यात्तथा, चिन्तयति - मैतेषां मम हस्ताद् व्यपरोपणं भविष्यतीति विचार्य तान् कृमीन् गृहीत्वा मिथिलायां पुर्यां खातिकामध्ये - नगरनिर्धमने, पतितोऽर्धभागो यस्य तत् - खातिकामध्यस्थितार्धम्, तस्मिन् शुष्कशुनककोष्ठके - अनेकदिनपर्युषिततयाऽनार्द्रकु-कुरोदरे, उन्मुञ्चति - तदनाबाधाभिप्रायेण क्षिपति । ___ तत्थवि ते दुवीसकीडगा आयव-छुहा-तण्हाभिभूया समाणा अंतमुहुत्तपुहुत्तेहिं कालगया ।
तत्रापि ते द्वाविंशतिकीटका आतपक्षुधातृष्णाभिभूताः सन्तोऽन्तर्मुहूर्तपृथक्त्वैः कालगताः, अन्तर्मुहूर्तद्वयादारभ्यान्तर्मुहूर्त्तनवकाभ्यन्तरं मरणमुपगता इत्यर्थः । ___ तओ णं अग्गिदत्ता ! साहारणवणे समुच्छाकंदएसु एगिंदियत्ताए उववज्जिस्संति । तओ कालेहिं खणिज्जमाणे कट्टिज्जमाणे ते दुविसकिमीसत्ता पुढविदगागणि-पवण-वणस्सइसु पंचसु एगिदिएसु जहण्णमज्झिमगठिई पूरिस्संति ।। १. ख.ग.छ - तण्हे० । २. क - त्तापहु० । ३. छ - रुट्ठिज्ज० । ४. ख.ग.छ - एसु ।