________________
श्रीवर्द्धमानं जिनवर्द्धमानं, सूरीन्द्रमेवं गुरुहेमचन्द्रम् । प्रणम्य नम्यं वितनोमि वृत्तिं, श्रीवर्गचूलाभिध आगमेऽस्मिन् ॥ इह हि परमकारुणिकः सूत्रकारः प्रथमं मङ्गलमभिधेयं
चाऽऽह
भत्तिब्भरनमियसुखरसंरसेहरकिरणरईयसस्सिरियं । नमिउं सिरिवीरपयं वुच्छं सुहीगुप्पत्ति ॥१॥
भक्ति:- त्रैलोक्योत्कृष्टपात्रमिदं महाभाग्यसम्भारतोऽस्माभिरुपास्यत्वेनावाप्तमित्याद्याकारात्यन्तपूज्यबुद्धिः, तस्या भर इव भरः, नतिसम्पादकत्वसाधर्म्यात्, तेन नताश्चैते सुरवराः श्रेष्ठनिर्जराः तेषां शिरसां शेखरा: माला: भक्तिभरनतसुरवरशिरः शेखराः तेषां किरणा:- तेजांसि, तैः सश्रीकम् - शोभासहितम्, श्रीवीरपदम् अगण्यकारुण्यपुण्यश्रमण भगवच्छ्रीमहावीरचरणकमलम्, नत्वा - भक्तिप्रणामेन प्रणिपत्य, श्रुतहीलकोत्पत्तिम् - भगवदभिहितश्रुतापभ्राजनाकारिणामुद्भवम्, तत्प्राञ्जन्मादिकथनपुरस्सरम्, कथयिष्यामि ॥१॥ प्रतिज्ञातमेव निर्वाहयति
सिरिसे० । २. झ - हीलुप्पत्ति ।
-
अथ वर्गोंपनिषद्वृत्तिविभूषितं वर्गचूलिकासूत्रम्
वक्ष्ये
१. ख.ग.च. छ.
-
"
"
-
—
लग्पति ।